वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: मनुराप्सवः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

आ꣡ नः꣢ सुतास इन्दवः पुना꣣ना꣡ धा꣢वता र꣣यि꣢म् । वृ꣣ष्टि꣡द्या꣢वो रीत्यापः स्व꣣र्वि꣡दः꣢ ॥१३२८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः ॥१३२८॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । नः꣣ । सुतासः । इन्दवः । पुनानाः꣢ । धा꣣वत । रयि꣢म् । वृ꣣ष्टि꣡द्या꣢वः । वृ꣣ष्टि꣢ । द्या꣣वः । रीत्यापः । रीति । आपः । स्वर्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥१३२८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1328 | (कौथोम) 5 » 2 » 17 » 3 | (रानायाणीय) 10 » 11 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर उसी विषय का वर्णन है।

पदार्थान्वयभाषाः -

हे (सुतासः) अभिषुत किये हुए (इन्दवः) ब्रह्मानन्द-रसो ! (पुनानाः) पवित्र करते हुए तुम (नः) हमें (रयिम्) सद्गुणों का ऐश्वर्य (आ धावत) प्राप्त कराओ। हे (रीत्यापः) वेग से प्रवाहित होनेवाले ब्रह्मानन्दो ! तुम (वृष्टिद्यावः) मस्तिष्क से विज्ञान की वृष्टि करनेवाले और (स्वर्विदः) दिव्य प्रकाश प्राप्त करानेवाले हो ॥३॥

भावार्थभाषाः -

ब्रह्मानन्द द्वारा अन्तरात्मा के प्रकाशित और पवित्र हो जाने पर मस्तिष्क-भूमि भी उपजाऊ होकर विविध ज्ञान-विज्ञान आदि को उत्पन्न करती हुई योगी को उपकृत करती है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे (सुतासः) अभिषुताः (इन्दवः) ब्रह्मानन्दरसाः ! (पुनानाः) पावयन्तः यूयम् (नः) अस्मभ्यम् (रयिम्) सद्गुणैश्वर्यम् (आ धावत) आगमयत। हे (रीत्यापः) द्रुतप्रवाहाः ब्रह्मानन्दाः। [रीतयः गमनशीलाः आपः प्रवाहाः येषां ते रीत्यापः, री गतिरेषणयोः, क्र्यादिः, कर्तरि क्तिन्।] यूयम्, (वृष्टिद्यावः) वृष्टिः विज्ञानवर्षणकरी द्यौः मस्तिष्कभूमिः यैस्तथाविधाः, मस्तिष्काद् विज्ञानवृष्टिं कुर्वाणाः इत्यर्थः, (स्वर्विदः) दिव्यप्रकाशलम्भकाश्च, स्थ इति शेषः ॥३॥

भावार्थभाषाः -

ब्रह्मानन्देनान्तरात्मनि प्रकाशिते पवित्रीकृते च मस्तिष्कभूमिरप्युर्वरा सती विविधज्ञानविज्ञानादिकं जनयन्ती योगिनमुपकरोति ॥३॥